Declension table of ?nirāyatapūrvakāya

Deva

NeuterSingularDualPlural
Nominativenirāyatapūrvakāyam nirāyatapūrvakāye nirāyatapūrvakāyāṇi
Vocativenirāyatapūrvakāya nirāyatapūrvakāye nirāyatapūrvakāyāṇi
Accusativenirāyatapūrvakāyam nirāyatapūrvakāye nirāyatapūrvakāyāṇi
Instrumentalnirāyatapūrvakāyeṇa nirāyatapūrvakāyābhyām nirāyatapūrvakāyaiḥ
Dativenirāyatapūrvakāyāya nirāyatapūrvakāyābhyām nirāyatapūrvakāyebhyaḥ
Ablativenirāyatapūrvakāyāt nirāyatapūrvakāyābhyām nirāyatapūrvakāyebhyaḥ
Genitivenirāyatapūrvakāyasya nirāyatapūrvakāyayoḥ nirāyatapūrvakāyāṇām
Locativenirāyatapūrvakāye nirāyatapūrvakāyayoḥ nirāyatapūrvakāyeṣu

Compound nirāyatapūrvakāya -

Adverb -nirāyatapūrvakāyam -nirāyatapūrvakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria