Declension table of ?nirāyata

Deva

NeuterSingularDualPlural
Nominativenirāyatam nirāyate nirāyatāni
Vocativenirāyata nirāyate nirāyatāni
Accusativenirāyatam nirāyate nirāyatāni
Instrumentalnirāyatena nirāyatābhyām nirāyataiḥ
Dativenirāyatāya nirāyatābhyām nirāyatebhyaḥ
Ablativenirāyatāt nirāyatābhyām nirāyatebhyaḥ
Genitivenirāyatasya nirāyatayoḥ nirāyatānām
Locativenirāyate nirāyatayoḥ nirāyateṣu

Compound nirāyata -

Adverb -nirāyatam -nirāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria