Declension table of ?nirāyata

Deva

MasculineSingularDualPlural
Nominativenirāyataḥ nirāyatau nirāyatāḥ
Vocativenirāyata nirāyatau nirāyatāḥ
Accusativenirāyatam nirāyatau nirāyatān
Instrumentalnirāyatena nirāyatābhyām nirāyataiḥ nirāyatebhiḥ
Dativenirāyatāya nirāyatābhyām nirāyatebhyaḥ
Ablativenirāyatāt nirāyatābhyām nirāyatebhyaḥ
Genitivenirāyatasya nirāyatayoḥ nirāyatānām
Locativenirāyate nirāyatayoḥ nirāyateṣu

Compound nirāyata -

Adverb -nirāyatam -nirāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria