Declension table of ?nirāvarṣa

Deva

NeuterSingularDualPlural
Nominativenirāvarṣam nirāvarṣe nirāvarṣāṇi
Vocativenirāvarṣa nirāvarṣe nirāvarṣāṇi
Accusativenirāvarṣam nirāvarṣe nirāvarṣāṇi
Instrumentalnirāvarṣeṇa nirāvarṣābhyām nirāvarṣaiḥ
Dativenirāvarṣāya nirāvarṣābhyām nirāvarṣebhyaḥ
Ablativenirāvarṣāt nirāvarṣābhyām nirāvarṣebhyaḥ
Genitivenirāvarṣasya nirāvarṣayoḥ nirāvarṣāṇām
Locativenirāvarṣe nirāvarṣayoḥ nirāvarṣeṣu

Compound nirāvarṣa -

Adverb -nirāvarṣam -nirāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria