Declension table of ?nirātmavat

Deva

NeuterSingularDualPlural
Nominativenirātmavat nirātmavantī nirātmavatī nirātmavanti
Vocativenirātmavat nirātmavantī nirātmavatī nirātmavanti
Accusativenirātmavat nirātmavantī nirātmavatī nirātmavanti
Instrumentalnirātmavatā nirātmavadbhyām nirātmavadbhiḥ
Dativenirātmavate nirātmavadbhyām nirātmavadbhyaḥ
Ablativenirātmavataḥ nirātmavadbhyām nirātmavadbhyaḥ
Genitivenirātmavataḥ nirātmavatoḥ nirātmavatām
Locativenirātmavati nirātmavatoḥ nirātmavatsu

Adverb -nirātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria