Declension table of ?nirātmanā

Deva

FeminineSingularDualPlural
Nominativenirātmanā nirātmane nirātmanāḥ
Vocativenirātmane nirātmane nirātmanāḥ
Accusativenirātmanām nirātmane nirātmanāḥ
Instrumentalnirātmanayā nirātmanābhyām nirātmanābhiḥ
Dativenirātmanāyai nirātmanābhyām nirātmanābhyaḥ
Ablativenirātmanāyāḥ nirātmanābhyām nirātmanābhyaḥ
Genitivenirātmanāyāḥ nirātmanayoḥ nirātmanānām
Locativenirātmanāyām nirātmanayoḥ nirātmanāsu

Adverb -nirātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria