Declension table of nirātman

Deva

NeuterSingularDualPlural
Nominativenirātma nirātmanī nirātmāni
Vocativenirātman nirātma nirātmanī nirātmāni
Accusativenirātma nirātmanī nirātmāni
Instrumentalnirātmanā nirātmabhyām nirātmabhiḥ
Dativenirātmane nirātmabhyām nirātmabhyaḥ
Ablativenirātmanaḥ nirātmabhyām nirātmabhyaḥ
Genitivenirātmanaḥ nirātmanoḥ nirātmanām
Locativenirātmani nirātmanoḥ nirātmasu

Compound nirātma -

Adverb -nirātma -nirātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria