Declension table of nirātman

Deva

MasculineSingularDualPlural
Nominativenirātmā nirātmānau nirātmānaḥ
Vocativenirātman nirātmānau nirātmānaḥ
Accusativenirātmānam nirātmānau nirātmanaḥ
Instrumentalnirātmanā nirātmabhyām nirātmabhiḥ
Dativenirātmane nirātmabhyām nirātmabhyaḥ
Ablativenirātmanaḥ nirātmabhyām nirātmabhyaḥ
Genitivenirātmanaḥ nirātmanoḥ nirātmanām
Locativenirātmani nirātmanoḥ nirātmasu

Compound nirātma -

Adverb -nirātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria