Declension table of ?nirātmaka

Deva

NeuterSingularDualPlural
Nominativenirātmakam nirātmake nirātmakāni
Vocativenirātmaka nirātmake nirātmakāni
Accusativenirātmakam nirātmake nirātmakāni
Instrumentalnirātmakena nirātmakābhyām nirātmakaiḥ
Dativenirātmakāya nirātmakābhyām nirātmakebhyaḥ
Ablativenirātmakāt nirātmakābhyām nirātmakebhyaḥ
Genitivenirātmakasya nirātmakayoḥ nirātmakānām
Locativenirātmake nirātmakayoḥ nirātmakeṣu

Compound nirātmaka -

Adverb -nirātmakam -nirātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria