Declension table of ?nirātithya

Deva

NeuterSingularDualPlural
Nominativenirātithyam nirātithye nirātithyāni
Vocativenirātithya nirātithye nirātithyāni
Accusativenirātithyam nirātithye nirātithyāni
Instrumentalnirātithyena nirātithyābhyām nirātithyaiḥ
Dativenirātithyāya nirātithyābhyām nirātithyebhyaḥ
Ablativenirātithyāt nirātithyābhyām nirātithyebhyaḥ
Genitivenirātithyasya nirātithyayoḥ nirātithyānām
Locativenirātithye nirātithyayoḥ nirātithyeṣu

Compound nirātithya -

Adverb -nirātithyam -nirātithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria