Declension table of ?nirātithya

Deva

MasculineSingularDualPlural
Nominativenirātithyaḥ nirātithyau nirātithyāḥ
Vocativenirātithya nirātithyau nirātithyāḥ
Accusativenirātithyam nirātithyau nirātithyān
Instrumentalnirātithyena nirātithyābhyām nirātithyaiḥ nirātithyebhiḥ
Dativenirātithyāya nirātithyābhyām nirātithyebhyaḥ
Ablativenirātithyāt nirātithyābhyām nirātithyebhyaḥ
Genitivenirātithyasya nirātithyayoḥ nirātithyānām
Locativenirātithye nirātithyayoḥ nirātithyeṣu

Compound nirātithya -

Adverb -nirātithyam -nirātithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria