Declension table of ?nirātapa

Deva

NeuterSingularDualPlural
Nominativenirātapam nirātape nirātapāni
Vocativenirātapa nirātape nirātapāni
Accusativenirātapam nirātape nirātapāni
Instrumentalnirātapena nirātapābhyām nirātapaiḥ
Dativenirātapāya nirātapābhyām nirātapebhyaḥ
Ablativenirātapāt nirātapābhyām nirātapebhyaḥ
Genitivenirātapasya nirātapayoḥ nirātapānām
Locativenirātape nirātapayoḥ nirātapeṣu

Compound nirātapa -

Adverb -nirātapam -nirātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria