Declension table of ?nirātaṅkā

Deva

FeminineSingularDualPlural
Nominativenirātaṅkā nirātaṅke nirātaṅkāḥ
Vocativenirātaṅke nirātaṅke nirātaṅkāḥ
Accusativenirātaṅkām nirātaṅke nirātaṅkāḥ
Instrumentalnirātaṅkayā nirātaṅkābhyām nirātaṅkābhiḥ
Dativenirātaṅkāyai nirātaṅkābhyām nirātaṅkābhyaḥ
Ablativenirātaṅkāyāḥ nirātaṅkābhyām nirātaṅkābhyaḥ
Genitivenirātaṅkāyāḥ nirātaṅkayoḥ nirātaṅkānām
Locativenirātaṅkāyām nirātaṅkayoḥ nirātaṅkāsu

Adverb -nirātaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria