Declension table of nirātaṅka

Deva

NeuterSingularDualPlural
Nominativenirātaṅkam nirātaṅke nirātaṅkāni
Vocativenirātaṅka nirātaṅke nirātaṅkāni
Accusativenirātaṅkam nirātaṅke nirātaṅkāni
Instrumentalnirātaṅkena nirātaṅkābhyām nirātaṅkaiḥ
Dativenirātaṅkāya nirātaṅkābhyām nirātaṅkebhyaḥ
Ablativenirātaṅkāt nirātaṅkābhyām nirātaṅkebhyaḥ
Genitivenirātaṅkasya nirātaṅkayoḥ nirātaṅkānām
Locativenirātaṅke nirātaṅkayoḥ nirātaṅkeṣu

Compound nirātaṅka -

Adverb -nirātaṅkam -nirātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria