Declension table of ?nirāsvādyatamā

Deva

FeminineSingularDualPlural
Nominativenirāsvādyatamā nirāsvādyatame nirāsvādyatamāḥ
Vocativenirāsvādyatame nirāsvādyatame nirāsvādyatamāḥ
Accusativenirāsvādyatamām nirāsvādyatame nirāsvādyatamāḥ
Instrumentalnirāsvādyatamayā nirāsvādyatamābhyām nirāsvādyatamābhiḥ
Dativenirāsvādyatamāyai nirāsvādyatamābhyām nirāsvādyatamābhyaḥ
Ablativenirāsvādyatamāyāḥ nirāsvādyatamābhyām nirāsvādyatamābhyaḥ
Genitivenirāsvādyatamāyāḥ nirāsvādyatamayoḥ nirāsvādyatamānām
Locativenirāsvādyatamāyām nirāsvādyatamayoḥ nirāsvādyatamāsu

Adverb -nirāsvādyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria