Declension table of ?nirāsvādyatama

Deva

NeuterSingularDualPlural
Nominativenirāsvādyatamam nirāsvādyatame nirāsvādyatamāni
Vocativenirāsvādyatama nirāsvādyatame nirāsvādyatamāni
Accusativenirāsvādyatamam nirāsvādyatame nirāsvādyatamāni
Instrumentalnirāsvādyatamena nirāsvādyatamābhyām nirāsvādyatamaiḥ
Dativenirāsvādyatamāya nirāsvādyatamābhyām nirāsvādyatamebhyaḥ
Ablativenirāsvādyatamāt nirāsvādyatamābhyām nirāsvādyatamebhyaḥ
Genitivenirāsvādyatamasya nirāsvādyatamayoḥ nirāsvādyatamānām
Locativenirāsvādyatame nirāsvādyatamayoḥ nirāsvādyatameṣu

Compound nirāsvādyatama -

Adverb -nirāsvādyatamam -nirāsvādyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria