Declension table of ?nirāsvādyā

Deva

FeminineSingularDualPlural
Nominativenirāsvādyā nirāsvādye nirāsvādyāḥ
Vocativenirāsvādye nirāsvādye nirāsvādyāḥ
Accusativenirāsvādyām nirāsvādye nirāsvādyāḥ
Instrumentalnirāsvādyayā nirāsvādyābhyām nirāsvādyābhiḥ
Dativenirāsvādyāyai nirāsvādyābhyām nirāsvādyābhyaḥ
Ablativenirāsvādyāyāḥ nirāsvādyābhyām nirāsvādyābhyaḥ
Genitivenirāsvādyāyāḥ nirāsvādyayoḥ nirāsvādyānām
Locativenirāsvādyāyām nirāsvādyayoḥ nirāsvādyāsu

Adverb -nirāsvādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria