Declension table of ?nirāsvādarasa

Deva

MasculineSingularDualPlural
Nominativenirāsvādarasaḥ nirāsvādarasau nirāsvādarasāḥ
Vocativenirāsvādarasa nirāsvādarasau nirāsvādarasāḥ
Accusativenirāsvādarasam nirāsvādarasau nirāsvādarasān
Instrumentalnirāsvādarasena nirāsvādarasābhyām nirāsvādarasaiḥ nirāsvādarasebhiḥ
Dativenirāsvādarasāya nirāsvādarasābhyām nirāsvādarasebhyaḥ
Ablativenirāsvādarasāt nirāsvādarasābhyām nirāsvādarasebhyaḥ
Genitivenirāsvādarasasya nirāsvādarasayoḥ nirāsvādarasānām
Locativenirāsvādarase nirāsvādarasayoḥ nirāsvādaraseṣu

Compound nirāsvādarasa -

Adverb -nirāsvādarasam -nirāsvādarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria