Declension table of ?nirāsvāda

Deva

MasculineSingularDualPlural
Nominativenirāsvādaḥ nirāsvādau nirāsvādāḥ
Vocativenirāsvāda nirāsvādau nirāsvādāḥ
Accusativenirāsvādam nirāsvādau nirāsvādān
Instrumentalnirāsvādena nirāsvādābhyām nirāsvādaiḥ nirāsvādebhiḥ
Dativenirāsvādāya nirāsvādābhyām nirāsvādebhyaḥ
Ablativenirāsvādāt nirāsvādābhyām nirāsvādebhyaḥ
Genitivenirāsvādasya nirāsvādayoḥ nirāsvādānām
Locativenirāsvāde nirāsvādayoḥ nirāsvādeṣu

Compound nirāsvāda -

Adverb -nirāsvādam -nirāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria