Declension table of ?nirāstha

Deva

NeuterSingularDualPlural
Nominativenirāstham nirāsthe nirāsthāni
Vocativenirāstha nirāsthe nirāsthāni
Accusativenirāstham nirāsthe nirāsthāni
Instrumentalnirāsthena nirāsthābhyām nirāsthaiḥ
Dativenirāsthāya nirāsthābhyām nirāsthebhyaḥ
Ablativenirāsthāt nirāsthābhyām nirāsthebhyaḥ
Genitivenirāsthasya nirāsthayoḥ nirāsthānām
Locativenirāsthe nirāsthayoḥ nirāstheṣu

Compound nirāstha -

Adverb -nirāstham -nirāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria