Declension table of ?nirāspada

Deva

NeuterSingularDualPlural
Nominativenirāspadam nirāspade nirāspadāni
Vocativenirāspada nirāspade nirāspadāni
Accusativenirāspadam nirāspade nirāspadāni
Instrumentalnirāspadena nirāspadābhyām nirāspadaiḥ
Dativenirāspadāya nirāspadābhyām nirāspadebhyaḥ
Ablativenirāspadāt nirāspadābhyām nirāspadebhyaḥ
Genitivenirāspadasya nirāspadayoḥ nirāspadānām
Locativenirāspade nirāspadayoḥ nirāspadeṣu

Compound nirāspada -

Adverb -nirāspadam -nirāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria