Declension table of ?nirāsakā

Deva

FeminineSingularDualPlural
Nominativenirāsakā nirāsake nirāsakāḥ
Vocativenirāsake nirāsake nirāsakāḥ
Accusativenirāsakām nirāsake nirāsakāḥ
Instrumentalnirāsakayā nirāsakābhyām nirāsakābhiḥ
Dativenirāsakāyai nirāsakābhyām nirāsakābhyaḥ
Ablativenirāsakāyāḥ nirāsakābhyām nirāsakābhyaḥ
Genitivenirāsakāyāḥ nirāsakayoḥ nirāsakānām
Locativenirāsakāyām nirāsakayoḥ nirāsakāsu

Adverb -nirāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria