Declension table of ?nirāsaka

Deva

NeuterSingularDualPlural
Nominativenirāsakam nirāsake nirāsakāni
Vocativenirāsaka nirāsake nirāsakāni
Accusativenirāsakam nirāsake nirāsakāni
Instrumentalnirāsakena nirāsakābhyām nirāsakaiḥ
Dativenirāsakāya nirāsakābhyām nirāsakebhyaḥ
Ablativenirāsakāt nirāsakābhyām nirāsakebhyaḥ
Genitivenirāsakasya nirāsakayoḥ nirāsakānām
Locativenirāsake nirāsakayoḥ nirāsakeṣu

Compound nirāsaka -

Adverb -nirāsakam -nirāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria