Declension table of ?nirāsaka

Deva

MasculineSingularDualPlural
Nominativenirāsakaḥ nirāsakau nirāsakāḥ
Vocativenirāsaka nirāsakau nirāsakāḥ
Accusativenirāsakam nirāsakau nirāsakān
Instrumentalnirāsakena nirāsakābhyām nirāsakaiḥ nirāsakebhiḥ
Dativenirāsakāya nirāsakābhyām nirāsakebhyaḥ
Ablativenirāsakāt nirāsakābhyām nirāsakebhyaḥ
Genitivenirāsakasya nirāsakayoḥ nirāsakānām
Locativenirāsake nirāsakayoḥ nirāsakeṣu

Compound nirāsaka -

Adverb -nirāsakam -nirāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria