Declension table of ?nirāsaṅgā

Deva

FeminineSingularDualPlural
Nominativenirāsaṅgā nirāsaṅge nirāsaṅgāḥ
Vocativenirāsaṅge nirāsaṅge nirāsaṅgāḥ
Accusativenirāsaṅgām nirāsaṅge nirāsaṅgāḥ
Instrumentalnirāsaṅgayā nirāsaṅgābhyām nirāsaṅgābhiḥ
Dativenirāsaṅgāyai nirāsaṅgābhyām nirāsaṅgābhyaḥ
Ablativenirāsaṅgāyāḥ nirāsaṅgābhyām nirāsaṅgābhyaḥ
Genitivenirāsaṅgāyāḥ nirāsaṅgayoḥ nirāsaṅgānām
Locativenirāsaṅgāyām nirāsaṅgayoḥ nirāsaṅgāsu

Adverb -nirāsaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria