Declension table of ?nirāsaṅga

Deva

NeuterSingularDualPlural
Nominativenirāsaṅgam nirāsaṅge nirāsaṅgāni
Vocativenirāsaṅga nirāsaṅge nirāsaṅgāni
Accusativenirāsaṅgam nirāsaṅge nirāsaṅgāni
Instrumentalnirāsaṅgena nirāsaṅgābhyām nirāsaṅgaiḥ
Dativenirāsaṅgāya nirāsaṅgābhyām nirāsaṅgebhyaḥ
Ablativenirāsaṅgāt nirāsaṅgābhyām nirāsaṅgebhyaḥ
Genitivenirāsaṅgasya nirāsaṅgayoḥ nirāsaṅgānām
Locativenirāsaṅge nirāsaṅgayoḥ nirāsaṅgeṣu

Compound nirāsaṅga -

Adverb -nirāsaṅgam -nirāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria