Declension table of ?nirāsaṅga

Deva

MasculineSingularDualPlural
Nominativenirāsaṅgaḥ nirāsaṅgau nirāsaṅgāḥ
Vocativenirāsaṅga nirāsaṅgau nirāsaṅgāḥ
Accusativenirāsaṅgam nirāsaṅgau nirāsaṅgān
Instrumentalnirāsaṅgena nirāsaṅgābhyām nirāsaṅgaiḥ nirāsaṅgebhiḥ
Dativenirāsaṅgāya nirāsaṅgābhyām nirāsaṅgebhyaḥ
Ablativenirāsaṅgāt nirāsaṅgābhyām nirāsaṅgebhyaḥ
Genitivenirāsaṅgasya nirāsaṅgayoḥ nirāsaṅgānām
Locativenirāsaṅge nirāsaṅgayoḥ nirāsaṅgeṣu

Compound nirāsaṅga -

Adverb -nirāsaṅgam -nirāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria