Declension table of ?nirāsa

Deva

MasculineSingularDualPlural
Nominativenirāsaḥ nirāsau nirāsāḥ
Vocativenirāsa nirāsau nirāsāḥ
Accusativenirāsam nirāsau nirāsān
Instrumentalnirāsena nirāsābhyām nirāsaiḥ nirāsebhiḥ
Dativenirāsāya nirāsābhyām nirāsebhyaḥ
Ablativenirāsāt nirāsābhyām nirāsebhyaḥ
Genitivenirāsasya nirāsayoḥ nirāsānām
Locativenirāse nirāsayoḥ nirāseṣu

Compound nirāsa -

Adverb -nirāsam -nirāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria