Declension table of ?nirānandakarī

Deva

FeminineSingularDualPlural
Nominativenirānandakarī nirānandakaryau nirānandakaryaḥ
Vocativenirānandakari nirānandakaryau nirānandakaryaḥ
Accusativenirānandakarīm nirānandakaryau nirānandakarīḥ
Instrumentalnirānandakaryā nirānandakarībhyām nirānandakarībhiḥ
Dativenirānandakaryai nirānandakarībhyām nirānandakarībhyaḥ
Ablativenirānandakaryāḥ nirānandakarībhyām nirānandakarībhyaḥ
Genitivenirānandakaryāḥ nirānandakaryoḥ nirānandakarīṇām
Locativenirānandakaryām nirānandakaryoḥ nirānandakarīṣu

Compound nirānandakari - nirānandakarī -

Adverb -nirānandakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria