Declension table of ?nirānanda

Deva

MasculineSingularDualPlural
Nominativenirānandaḥ nirānandau nirānandāḥ
Vocativenirānanda nirānandau nirānandāḥ
Accusativenirānandam nirānandau nirānandān
Instrumentalnirānandena nirānandābhyām nirānandaiḥ nirānandebhiḥ
Dativenirānandāya nirānandābhyām nirānandebhyaḥ
Ablativenirānandāt nirānandābhyām nirānandebhyaḥ
Genitivenirānandasya nirānandayoḥ nirānandānām
Locativenirānande nirānandayoḥ nirānandeṣu

Compound nirānanda -

Adverb -nirānandam -nirānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria