Declension table of ?nirāmiṣāśin

Deva

MasculineSingularDualPlural
Nominativenirāmiṣāśī nirāmiṣāśinau nirāmiṣāśinaḥ
Vocativenirāmiṣāśin nirāmiṣāśinau nirāmiṣāśinaḥ
Accusativenirāmiṣāśinam nirāmiṣāśinau nirāmiṣāśinaḥ
Instrumentalnirāmiṣāśinā nirāmiṣāśibhyām nirāmiṣāśibhiḥ
Dativenirāmiṣāśine nirāmiṣāśibhyām nirāmiṣāśibhyaḥ
Ablativenirāmiṣāśinaḥ nirāmiṣāśibhyām nirāmiṣāśibhyaḥ
Genitivenirāmiṣāśinaḥ nirāmiṣāśinoḥ nirāmiṣāśinām
Locativenirāmiṣāśini nirāmiṣāśinoḥ nirāmiṣāśiṣu

Compound nirāmiṣāśi -

Adverb -nirāmiṣāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria