Declension table of ?nirāmiṣa

Deva

NeuterSingularDualPlural
Nominativenirāmiṣam nirāmiṣe nirāmiṣāṇi
Vocativenirāmiṣa nirāmiṣe nirāmiṣāṇi
Accusativenirāmiṣam nirāmiṣe nirāmiṣāṇi
Instrumentalnirāmiṣeṇa nirāmiṣābhyām nirāmiṣaiḥ
Dativenirāmiṣāya nirāmiṣābhyām nirāmiṣebhyaḥ
Ablativenirāmiṣāt nirāmiṣābhyām nirāmiṣebhyaḥ
Genitivenirāmiṣasya nirāmiṣayoḥ nirāmiṣāṇām
Locativenirāmiṣe nirāmiṣayoḥ nirāmiṣeṣu

Compound nirāmiṣa -

Adverb -nirāmiṣam -nirāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria