Declension table of ?nirāmarda

Deva

MasculineSingularDualPlural
Nominativenirāmardaḥ nirāmardau nirāmardāḥ
Vocativenirāmarda nirāmardau nirāmardāḥ
Accusativenirāmardam nirāmardau nirāmardān
Instrumentalnirāmardena nirāmardābhyām nirāmardaiḥ nirāmardebhiḥ
Dativenirāmardāya nirāmardābhyām nirāmardebhyaḥ
Ablativenirāmardāt nirāmardābhyām nirāmardebhyaḥ
Genitivenirāmardasya nirāmardayoḥ nirāmardānām
Locativenirāmarde nirāmardayoḥ nirāmardeṣu

Compound nirāmarda -

Adverb -nirāmardam -nirāmardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria