Declension table of ?nirāmālu

Deva

MasculineSingularDualPlural
Nominativenirāmāluḥ nirāmālū nirāmālavaḥ
Vocativenirāmālo nirāmālū nirāmālavaḥ
Accusativenirāmālum nirāmālū nirāmālūn
Instrumentalnirāmālunā nirāmālubhyām nirāmālubhiḥ
Dativenirāmālave nirāmālubhyām nirāmālubhyaḥ
Ablativenirāmāloḥ nirāmālubhyām nirāmālubhyaḥ
Genitivenirāmāloḥ nirāmālvoḥ nirāmālūnām
Locativenirāmālau nirāmālvoḥ nirāmāluṣu

Compound nirāmālu -

Adverb -nirāmālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria