Declension table of ?nirālambopaniṣad

Deva

FeminineSingularDualPlural
Nominativenirālambopaniṣat nirālambopaniṣadau nirālambopaniṣadaḥ
Vocativenirālambopaniṣat nirālambopaniṣadau nirālambopaniṣadaḥ
Accusativenirālambopaniṣadam nirālambopaniṣadau nirālambopaniṣadaḥ
Instrumentalnirālambopaniṣadā nirālambopaniṣadbhyām nirālambopaniṣadbhiḥ
Dativenirālambopaniṣade nirālambopaniṣadbhyām nirālambopaniṣadbhyaḥ
Ablativenirālambopaniṣadaḥ nirālambopaniṣadbhyām nirālambopaniṣadbhyaḥ
Genitivenirālambopaniṣadaḥ nirālambopaniṣadoḥ nirālambopaniṣadām
Locativenirālambopaniṣadi nirālambopaniṣadoḥ nirālambopaniṣatsu

Compound nirālambopaniṣat -

Adverb -nirālambopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria