Declension table of ?nirālambatva

Deva

NeuterSingularDualPlural
Nominativenirālambatvam nirālambatve nirālambatvāni
Vocativenirālambatva nirālambatve nirālambatvāni
Accusativenirālambatvam nirālambatve nirālambatvāni
Instrumentalnirālambatvena nirālambatvābhyām nirālambatvaiḥ
Dativenirālambatvāya nirālambatvābhyām nirālambatvebhyaḥ
Ablativenirālambatvāt nirālambatvābhyām nirālambatvebhyaḥ
Genitivenirālambatvasya nirālambatvayoḥ nirālambatvānām
Locativenirālambatve nirālambatvayoḥ nirālambatveṣu

Compound nirālambatva -

Adverb -nirālambatvam -nirālambatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria