Declension table of ?nirālaka

Deva

MasculineSingularDualPlural
Nominativenirālakaḥ nirālakau nirālakāḥ
Vocativenirālaka nirālakau nirālakāḥ
Accusativenirālakam nirālakau nirālakān
Instrumentalnirālakena nirālakābhyām nirālakaiḥ nirālakebhiḥ
Dativenirālakāya nirālakābhyām nirālakebhyaḥ
Ablativenirālakāt nirālakābhyām nirālakebhyaḥ
Genitivenirālakasya nirālakayoḥ nirālakānām
Locativenirālake nirālakayoḥ nirālakeṣu

Compound nirālaka -

Adverb -nirālakam -nirālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria