Declension table of ?nirākulā

Deva

FeminineSingularDualPlural
Nominativenirākulā nirākule nirākulāḥ
Vocativenirākule nirākule nirākulāḥ
Accusativenirākulām nirākule nirākulāḥ
Instrumentalnirākulayā nirākulābhyām nirākulābhiḥ
Dativenirākulāyai nirākulābhyām nirākulābhyaḥ
Ablativenirākulāyāḥ nirākulābhyām nirākulābhyaḥ
Genitivenirākulāyāḥ nirākulayoḥ nirākulānām
Locativenirākulāyām nirākulayoḥ nirākulāsu

Adverb -nirākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria