Declension table of ?nirākranda

Deva

MasculineSingularDualPlural
Nominativenirākrandaḥ nirākrandau nirākrandāḥ
Vocativenirākranda nirākrandau nirākrandāḥ
Accusativenirākrandam nirākrandau nirākrandān
Instrumentalnirākrandena nirākrandābhyām nirākrandaiḥ nirākrandebhiḥ
Dativenirākrandāya nirākrandābhyām nirākrandebhyaḥ
Ablativenirākrandāt nirākrandābhyām nirākrandebhyaḥ
Genitivenirākrandasya nirākrandayoḥ nirākrandānām
Locativenirākrande nirākrandayoḥ nirākrandeṣu

Compound nirākranda -

Adverb -nirākrandam -nirākrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria