Declension table of ?nirākariṣṇutā

Deva

FeminineSingularDualPlural
Nominativenirākariṣṇutā nirākariṣṇute nirākariṣṇutāḥ
Vocativenirākariṣṇute nirākariṣṇute nirākariṣṇutāḥ
Accusativenirākariṣṇutām nirākariṣṇute nirākariṣṇutāḥ
Instrumentalnirākariṣṇutayā nirākariṣṇutābhyām nirākariṣṇutābhiḥ
Dativenirākariṣṇutāyai nirākariṣṇutābhyām nirākariṣṇutābhyaḥ
Ablativenirākariṣṇutāyāḥ nirākariṣṇutābhyām nirākariṣṇutābhyaḥ
Genitivenirākariṣṇutāyāḥ nirākariṣṇutayoḥ nirākariṣṇutānām
Locativenirākariṣṇutāyām nirākariṣṇutayoḥ nirākariṣṇutāsu

Adverb -nirākariṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria