Declension table of nirākariṣṇu

Deva

NeuterSingularDualPlural
Nominativenirākariṣṇu nirākariṣṇunī nirākariṣṇūni
Vocativenirākariṣṇu nirākariṣṇunī nirākariṣṇūni
Accusativenirākariṣṇu nirākariṣṇunī nirākariṣṇūni
Instrumentalnirākariṣṇunā nirākariṣṇubhyām nirākariṣṇubhiḥ
Dativenirākariṣṇune nirākariṣṇubhyām nirākariṣṇubhyaḥ
Ablativenirākariṣṇunaḥ nirākariṣṇubhyām nirākariṣṇubhyaḥ
Genitivenirākariṣṇunaḥ nirākariṣṇunoḥ nirākariṣṇūnām
Locativenirākariṣṇuni nirākariṣṇunoḥ nirākariṣṇuṣu

Compound nirākariṣṇu -

Adverb -nirākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria