Declension table of ?nirākaraṇīyā

Deva

FeminineSingularDualPlural
Nominativenirākaraṇīyā nirākaraṇīye nirākaraṇīyāḥ
Vocativenirākaraṇīye nirākaraṇīye nirākaraṇīyāḥ
Accusativenirākaraṇīyām nirākaraṇīye nirākaraṇīyāḥ
Instrumentalnirākaraṇīyayā nirākaraṇīyābhyām nirākaraṇīyābhiḥ
Dativenirākaraṇīyāyai nirākaraṇīyābhyām nirākaraṇīyābhyaḥ
Ablativenirākaraṇīyāyāḥ nirākaraṇīyābhyām nirākaraṇīyābhyaḥ
Genitivenirākaraṇīyāyāḥ nirākaraṇīyayoḥ nirākaraṇīyānām
Locativenirākaraṇīyāyām nirākaraṇīyayoḥ nirākaraṇīyāsu

Adverb -nirākaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria