Declension table of ?nirākāśa

Deva

MasculineSingularDualPlural
Nominativenirākāśaḥ nirākāśau nirākāśāḥ
Vocativenirākāśa nirākāśau nirākāśāḥ
Accusativenirākāśam nirākāśau nirākāśān
Instrumentalnirākāśena nirākāśābhyām nirākāśaiḥ nirākāśebhiḥ
Dativenirākāśāya nirākāśābhyām nirākāśebhyaḥ
Ablativenirākāśāt nirākāśābhyām nirākāśebhyaḥ
Genitivenirākāśasya nirākāśayoḥ nirākāśānām
Locativenirākāśe nirākāśayoḥ nirākāśeṣu

Compound nirākāśa -

Adverb -nirākāśam -nirākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria