Declension table of nirākāṅkṣa

Deva

MasculineSingularDualPlural
Nominativenirākāṅkṣaḥ nirākāṅkṣau nirākāṅkṣāḥ
Vocativenirākāṅkṣa nirākāṅkṣau nirākāṅkṣāḥ
Accusativenirākāṅkṣam nirākāṅkṣau nirākāṅkṣān
Instrumentalnirākāṅkṣeṇa nirākāṅkṣābhyām nirākāṅkṣaiḥ nirākāṅkṣebhiḥ
Dativenirākāṅkṣāya nirākāṅkṣābhyām nirākāṅkṣebhyaḥ
Ablativenirākāṅkṣāt nirākāṅkṣābhyām nirākāṅkṣebhyaḥ
Genitivenirākāṅkṣasya nirākāṅkṣayoḥ nirākāṅkṣāṇām
Locativenirākāṅkṣe nirākāṅkṣayoḥ nirākāṅkṣeṣu

Compound nirākāṅkṣa -

Adverb -nirākāṅkṣam -nirākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria