Declension table of ?nirāka

Deva

MasculineSingularDualPlural
Nominativenirākaḥ nirākau nirākāḥ
Vocativenirāka nirākau nirākāḥ
Accusativenirākam nirākau nirākān
Instrumentalnirākeṇa nirākābhyām nirākaiḥ nirākebhiḥ
Dativenirākāya nirākābhyām nirākebhyaḥ
Ablativenirākāt nirākābhyām nirākebhyaḥ
Genitivenirākasya nirākayoḥ nirākāṇām
Locativenirāke nirākayoḥ nirākeṣu

Compound nirāka -

Adverb -nirākam -nirākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria