Declension table of ?nirākṛtanimeṣā

Deva

FeminineSingularDualPlural
Nominativenirākṛtanimeṣā nirākṛtanimeṣe nirākṛtanimeṣāḥ
Vocativenirākṛtanimeṣe nirākṛtanimeṣe nirākṛtanimeṣāḥ
Accusativenirākṛtanimeṣām nirākṛtanimeṣe nirākṛtanimeṣāḥ
Instrumentalnirākṛtanimeṣayā nirākṛtanimeṣābhyām nirākṛtanimeṣābhiḥ
Dativenirākṛtanimeṣāyai nirākṛtanimeṣābhyām nirākṛtanimeṣābhyaḥ
Ablativenirākṛtanimeṣāyāḥ nirākṛtanimeṣābhyām nirākṛtanimeṣābhyaḥ
Genitivenirākṛtanimeṣāyāḥ nirākṛtanimeṣayoḥ nirākṛtanimeṣāṇām
Locativenirākṛtanimeṣāyām nirākṛtanimeṣayoḥ nirākṛtanimeṣāsu

Adverb -nirākṛtanimeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria