Declension table of ?nirākṛtanimeṣa

Deva

MasculineSingularDualPlural
Nominativenirākṛtanimeṣaḥ nirākṛtanimeṣau nirākṛtanimeṣāḥ
Vocativenirākṛtanimeṣa nirākṛtanimeṣau nirākṛtanimeṣāḥ
Accusativenirākṛtanimeṣam nirākṛtanimeṣau nirākṛtanimeṣān
Instrumentalnirākṛtanimeṣeṇa nirākṛtanimeṣābhyām nirākṛtanimeṣaiḥ nirākṛtanimeṣebhiḥ
Dativenirākṛtanimeṣāya nirākṛtanimeṣābhyām nirākṛtanimeṣebhyaḥ
Ablativenirākṛtanimeṣāt nirākṛtanimeṣābhyām nirākṛtanimeṣebhyaḥ
Genitivenirākṛtanimeṣasya nirākṛtanimeṣayoḥ nirākṛtanimeṣāṇām
Locativenirākṛtanimeṣe nirākṛtanimeṣayoḥ nirākṛtanimeṣeṣu

Compound nirākṛtanimeṣa -

Adverb -nirākṛtanimeṣam -nirākṛtanimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria