Declension table of ?nirākṛtānyottaratva

Deva

NeuterSingularDualPlural
Nominativenirākṛtānyottaratvam nirākṛtānyottaratve nirākṛtānyottaratvāni
Vocativenirākṛtānyottaratva nirākṛtānyottaratve nirākṛtānyottaratvāni
Accusativenirākṛtānyottaratvam nirākṛtānyottaratve nirākṛtānyottaratvāni
Instrumentalnirākṛtānyottaratvena nirākṛtānyottaratvābhyām nirākṛtānyottaratvaiḥ
Dativenirākṛtānyottaratvāya nirākṛtānyottaratvābhyām nirākṛtānyottaratvebhyaḥ
Ablativenirākṛtānyottaratvāt nirākṛtānyottaratvābhyām nirākṛtānyottaratvebhyaḥ
Genitivenirākṛtānyottaratvasya nirākṛtānyottaratvayoḥ nirākṛtānyottaratvānām
Locativenirākṛtānyottaratve nirākṛtānyottaratvayoḥ nirākṛtānyottaratveṣu

Compound nirākṛtānyottaratva -

Adverb -nirākṛtānyottaratvam -nirākṛtānyottaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria