Declension table of nirākṛta

Deva

MasculineSingularDualPlural
Nominativenirākṛtaḥ nirākṛtau nirākṛtāḥ
Vocativenirākṛta nirākṛtau nirākṛtāḥ
Accusativenirākṛtam nirākṛtau nirākṛtān
Instrumentalnirākṛtena nirākṛtābhyām nirākṛtaiḥ nirākṛtebhiḥ
Dativenirākṛtāya nirākṛtābhyām nirākṛtebhyaḥ
Ablativenirākṛtāt nirākṛtābhyām nirākṛtebhyaḥ
Genitivenirākṛtasya nirākṛtayoḥ nirākṛtānām
Locativenirākṛte nirākṛtayoḥ nirākṛteṣu

Compound nirākṛta -

Adverb -nirākṛtam -nirākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria