Declension table of ?nirāhavavatā

Deva

FeminineSingularDualPlural
Nominativenirāhavavatā nirāhavavate nirāhavavatāḥ
Vocativenirāhavavate nirāhavavate nirāhavavatāḥ
Accusativenirāhavavatām nirāhavavate nirāhavavatāḥ
Instrumentalnirāhavavatayā nirāhavavatābhyām nirāhavavatābhiḥ
Dativenirāhavavatāyai nirāhavavatābhyām nirāhavavatābhyaḥ
Ablativenirāhavavatāyāḥ nirāhavavatābhyām nirāhavavatābhyaḥ
Genitivenirāhavavatāyāḥ nirāhavavatayoḥ nirāhavavatānām
Locativenirāhavavatāyām nirāhavavatayoḥ nirāhavavatāsu

Adverb -nirāhavavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria